Declension table of navapāṣāṇa

Deva

NeuterSingularDualPlural
Nominativenavapāṣāṇam navapāṣāṇe navapāṣāṇāni
Vocativenavapāṣāṇa navapāṣāṇe navapāṣāṇāni
Accusativenavapāṣāṇam navapāṣāṇe navapāṣāṇāni
Instrumentalnavapāṣāṇena navapāṣāṇābhyām navapāṣāṇaiḥ
Dativenavapāṣāṇāya navapāṣāṇābhyām navapāṣāṇebhyaḥ
Ablativenavapāṣāṇāt navapāṣāṇābhyām navapāṣāṇebhyaḥ
Genitivenavapāṣāṇasya navapāṣāṇayoḥ navapāṣāṇānām
Locativenavapāṣāṇe navapāṣāṇayoḥ navapāṣāṇeṣu

Compound navapāṣāṇa -

Adverb -navapāṣāṇam -navapāṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria