Declension table of navapañcāśat

Deva

FeminineSingularDualPlural
Nominativenavapañcāśat navapañcāśatau navapañcāśataḥ
Vocativenavapañcāśat navapañcāśatau navapañcāśataḥ
Accusativenavapañcāśatam navapañcāśatau navapañcāśataḥ
Instrumentalnavapañcāśatā navapañcāśadbhyām navapañcāśadbhiḥ
Dativenavapañcāśate navapañcāśadbhyām navapañcāśadbhyaḥ
Ablativenavapañcāśataḥ navapañcāśadbhyām navapañcāśadbhyaḥ
Genitivenavapañcāśataḥ navapañcāśatoḥ navapañcāśatām
Locativenavapañcāśati navapañcāśatoḥ navapañcāśatsu

Compound navapañcāśat -

Adverb -navapañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria