Declension table of navapañcāśa

Deva

NeuterSingularDualPlural
Nominativenavapañcāśam navapañcāśe navapañcāśāni
Vocativenavapañcāśa navapañcāśe navapañcāśāni
Accusativenavapañcāśam navapañcāśe navapañcāśāni
Instrumentalnavapañcāśena navapañcāśābhyām navapañcāśaiḥ
Dativenavapañcāśāya navapañcāśābhyām navapañcāśebhyaḥ
Ablativenavapañcāśāt navapañcāśābhyām navapañcāśebhyaḥ
Genitivenavapañcāśasya navapañcāśayoḥ navapañcāśānām
Locativenavapañcāśe navapañcāśayoḥ navapañcāśeṣu

Compound navapañcāśa -

Adverb -navapañcāśam -navapañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria