Declension table of navapañcāśa

Deva

MasculineSingularDualPlural
Nominativenavapañcāśaḥ navapañcāśau navapañcāśāḥ
Vocativenavapañcāśa navapañcāśau navapañcāśāḥ
Accusativenavapañcāśam navapañcāśau navapañcāśān
Instrumentalnavapañcāśena navapañcāśābhyām navapañcāśaiḥ navapañcāśebhiḥ
Dativenavapañcāśāya navapañcāśābhyām navapañcāśebhyaḥ
Ablativenavapañcāśāt navapañcāśābhyām navapañcāśebhyaḥ
Genitivenavapañcāśasya navapañcāśayoḥ navapañcāśānām
Locativenavapañcāśe navapañcāśayoḥ navapañcāśeṣu

Compound navapañcāśa -

Adverb -navapañcāśam -navapañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria