Declension table of ?navanīya

Deva

MasculineSingularDualPlural
Nominativenavanīyaḥ navanīyau navanīyāḥ
Vocativenavanīya navanīyau navanīyāḥ
Accusativenavanīyam navanīyau navanīyān
Instrumentalnavanīyena navanīyābhyām navanīyaiḥ navanīyebhiḥ
Dativenavanīyāya navanīyābhyām navanīyebhyaḥ
Ablativenavanīyāt navanīyābhyām navanīyebhyaḥ
Genitivenavanīyasya navanīyayoḥ navanīyānām
Locativenavanīye navanīyayoḥ navanīyeṣu

Compound navanīya -

Adverb -navanīyam -navanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria