Declension table of ?navanītapṛśni

Deva

NeuterSingularDualPlural
Nominativenavanītapṛśni navanītapṛśninī navanītapṛśnīni
Vocativenavanītapṛśni navanītapṛśninī navanītapṛśnīni
Accusativenavanītapṛśni navanītapṛśninī navanītapṛśnīni
Instrumentalnavanītapṛśninā navanītapṛśnibhyām navanītapṛśnibhiḥ
Dativenavanītapṛśnine navanītapṛśnibhyām navanītapṛśnibhyaḥ
Ablativenavanītapṛśninaḥ navanītapṛśnibhyām navanītapṛśnibhyaḥ
Genitivenavanītapṛśninaḥ navanītapṛśninoḥ navanītapṛśnīnām
Locativenavanītapṛśnini navanītapṛśninoḥ navanītapṛśniṣu

Compound navanītapṛśni -

Adverb -navanītapṛśni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria