Declension table of ?navanītanibandha

Deva

MasculineSingularDualPlural
Nominativenavanītanibandhaḥ navanītanibandhau navanītanibandhāḥ
Vocativenavanītanibandha navanītanibandhau navanītanibandhāḥ
Accusativenavanītanibandham navanītanibandhau navanītanibandhān
Instrumentalnavanītanibandhena navanītanibandhābhyām navanītanibandhaiḥ navanītanibandhebhiḥ
Dativenavanītanibandhāya navanītanibandhābhyām navanītanibandhebhyaḥ
Ablativenavanītanibandhāt navanītanibandhābhyām navanītanibandhebhyaḥ
Genitivenavanītanibandhasya navanītanibandhayoḥ navanītanibandhānām
Locativenavanītanibandhe navanītanibandhayoḥ navanītanibandheṣu

Compound navanītanibandha -

Adverb -navanītanibandham -navanītanibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria