सुबन्तावली ?नवनीतजातक

Roma

नपुंसकम्एकद्विबहु
प्रथमानवनीतजातकम् नवनीतजातके नवनीतजातकानि
सम्बोधनम्नवनीतजातक नवनीतजातके नवनीतजातकानि
द्वितीयानवनीतजातकम् नवनीतजातके नवनीतजातकानि
तृतीयानवनीतजातकेन नवनीतजातकाभ्याम् नवनीतजातकैः
चतुर्थीनवनीतजातकाय नवनीतजातकाभ्याम् नवनीतजातकेभ्यः
पञ्चमीनवनीतजातकात् नवनीतजातकाभ्याम् नवनीतजातकेभ्यः
षष्ठीनवनीतजातकस्य नवनीतजातकयोः नवनीतजातकानाम्
सप्तमीनवनीतजातके नवनीतजातकयोः नवनीतजातकेषु

समास नवनीतजातक

अव्यय ॰नवनीतजातकम् ॰नवनीतजातकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria