Declension table of navanidhi

Deva

MasculineSingularDualPlural
Nominativenavanidhiḥ navanidhī navanidhayaḥ
Vocativenavanidhe navanidhī navanidhayaḥ
Accusativenavanidhim navanidhī navanidhīn
Instrumentalnavanidhinā navanidhibhyām navanidhibhiḥ
Dativenavanidhaye navanidhibhyām navanidhibhyaḥ
Ablativenavanidheḥ navanidhibhyām navanidhibhyaḥ
Genitivenavanidheḥ navanidhyoḥ navanidhīnām
Locativenavanidhau navanidhyoḥ navanidhiṣu

Compound navanidhi -

Adverb -navanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria