सुबन्तावली ?नवनवतितमी

Roma

स्त्रीएकद्विबहु
प्रथमानवनवतितमी नवनवतितम्यौ नवनवतितम्यः
सम्बोधनम्नवनवतितमि नवनवतितम्यौ नवनवतितम्यः
द्वितीयानवनवतितमीम् नवनवतितम्यौ नवनवतितमीः
तृतीयानवनवतितम्या नवनवतितमीभ्याम् नवनवतितमीभिः
चतुर्थीनवनवतितम्यै नवनवतितमीभ्याम् नवनवतितमीभ्यः
पञ्चमीनवनवतितम्याः नवनवतितमीभ्याम् नवनवतितमीभ्यः
षष्ठीनवनवतितम्याः नवनवतितम्योः नवनवतितमीनाम्
सप्तमीनवनवतितम्याम् नवनवतितम्योः नवनवतितमीषु

समास नवनवतितमि नवनवतितमी

अव्यय ॰नवनवतितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria