सुबन्तावली नवनवतितम

Roma

नपुंसकम्एकद्विबहु
प्रथमानवनवतितमम् नवनवतितमे नवनवतितमानि
सम्बोधनम्नवनवतितम नवनवतितमे नवनवतितमानि
द्वितीयानवनवतितमम् नवनवतितमे नवनवतितमानि
तृतीयानवनवतितमेन नवनवतितमाभ्याम् नवनवतितमैः
चतुर्थीनवनवतितमाय नवनवतितमाभ्याम् नवनवतितमेभ्यः
पञ्चमीनवनवतितमात् नवनवतितमाभ्याम् नवनवतितमेभ्यः
षष्ठीनवनवतितमस्य नवनवतितमयोः नवनवतितमानाम्
सप्तमीनवनवतितमे नवनवतितमयोः नवनवतितमेषु

समास नवनवतितम

अव्यय ॰नवनवतितमम् ॰नवनवतितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria