Declension table of navanavatitama

Deva

MasculineSingularDualPlural
Nominativenavanavatitamaḥ navanavatitamau navanavatitamāḥ
Vocativenavanavatitama navanavatitamau navanavatitamāḥ
Accusativenavanavatitamam navanavatitamau navanavatitamān
Instrumentalnavanavatitamena navanavatitamābhyām navanavatitamaiḥ navanavatitamebhiḥ
Dativenavanavatitamāya navanavatitamābhyām navanavatitamebhyaḥ
Ablativenavanavatitamāt navanavatitamābhyām navanavatitamebhyaḥ
Genitivenavanavatitamasya navanavatitamayoḥ navanavatitamānām
Locativenavanavatitame navanavatitamayoḥ navanavatitameṣu

Compound navanavatitama -

Adverb -navanavatitamam -navanavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria