सुबन्तावली नवनवति

Roma

स्त्रीएकद्विबहु
प्रथमानवनवतिः नवनवती नवनवतयः
सम्बोधनम्नवनवते नवनवती नवनवतयः
द्वितीयानवनवतिम् नवनवती नवनवतीः
तृतीयानवनवत्या नवनवतिभ्याम् नवनवतिभिः
चतुर्थीनवनवत्यै नवनवतये नवनवतिभ्याम् नवनवतिभ्यः
पञ्चमीनवनवत्याः नवनवतेः नवनवतिभ्याम् नवनवतिभ्यः
षष्ठीनवनवत्याः नवनवतेः नवनवत्योः नवनवतीनाम्
सप्तमीनवनवत्याम् नवनवतौ नवनवत्योः नवनवतिषु

समास नवनवति

अव्यय ॰नवनवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria