Declension table of navanavati

Deva

FeminineSingularDualPlural
Nominativenavanavatiḥ navanavatī navanavatayaḥ
Vocativenavanavate navanavatī navanavatayaḥ
Accusativenavanavatim navanavatī navanavatīḥ
Instrumentalnavanavatyā navanavatibhyām navanavatibhiḥ
Dativenavanavatyai navanavataye navanavatibhyām navanavatibhyaḥ
Ablativenavanavatyāḥ navanavateḥ navanavatibhyām navanavatibhyaḥ
Genitivenavanavatyāḥ navanavateḥ navanavatyoḥ navanavatīnām
Locativenavanavatyām navanavatau navanavatyoḥ navanavatiṣu

Compound navanavati -

Adverb -navanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria