Declension table of ?navanava

Deva

NeuterSingularDualPlural
Nominativenavanavam navanave navanavāni
Vocativenavanava navanave navanavāni
Accusativenavanavam navanave navanavāni
Instrumentalnavanavena navanavābhyām navanavaiḥ
Dativenavanavāya navanavābhyām navanavebhyaḥ
Ablativenavanavāt navanavābhyām navanavebhyaḥ
Genitivenavanavasya navanavayoḥ navanavānām
Locativenavanave navanavayoḥ navanaveṣu

Compound navanava -

Adverb -navanavam -navanavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria