सुबन्तावली ?नवमुखी

Roma

स्त्रीएकद्विबहु
प्रथमानवमुखी नवमुख्यौ नवमुख्यः
सम्बोधनम्नवमुखि नवमुख्यौ नवमुख्यः
द्वितीयानवमुखीम् नवमुख्यौ नवमुखीः
तृतीयानवमुख्या नवमुखीभ्याम् नवमुखीभिः
चतुर्थीनवमुख्यै नवमुखीभ्याम् नवमुखीभ्यः
पञ्चमीनवमुख्याः नवमुखीभ्याम् नवमुखीभ्यः
षष्ठीनवमुख्याः नवमुख्योः नवमुखीनाम्
सप्तमीनवमुख्याम् नवमुख्योः नवमुखीषु

समास नवमुखि नवमुखी

अव्यय ॰नवमुखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria