सुबन्तावली नवमुख

Roma

पुमान्एकद्विबहु
प्रथमानवमुखः नवमुखौ नवमुखाः
सम्बोधनम्नवमुख नवमुखौ नवमुखाः
द्वितीयानवमुखम् नवमुखौ नवमुखान्
तृतीयानवमुखेन नवमुखाभ्याम् नवमुखैः नवमुखेभिः
चतुर्थीनवमुखाय नवमुखाभ्याम् नवमुखेभ्यः
पञ्चमीनवमुखात् नवमुखाभ्याम् नवमुखेभ्यः
षष्ठीनवमुखस्य नवमुखयोः नवमुखानाम्
सप्तमीनवमुखे नवमुखयोः नवमुखेषु

समास नवमुख

अव्यय ॰नवमुखम् ॰नवमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria