सुबन्तावली ?नवमक

Roma

नपुंसकम्एकद्विबहु
प्रथमानवमकम् नवमके नवमकानि
सम्बोधनम्नवमक नवमके नवमकानि
द्वितीयानवमकम् नवमके नवमकानि
तृतीयानवमकेन नवमकाभ्याम् नवमकैः
चतुर्थीनवमकाय नवमकाभ्याम् नवमकेभ्यः
पञ्चमीनवमकात् नवमकाभ्याम् नवमकेभ्यः
षष्ठीनवमकस्य नवमकयोः नवमकानाम्
सप्तमीनवमके नवमकयोः नवमकेषु

समास नवमक

अव्यय ॰नवमकम् ॰नवमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria