Declension table of navama

Deva

MasculineSingularDualPlural
Nominativenavamaḥ navamau navamāḥ
Vocativenavama navamau navamāḥ
Accusativenavamam navamau navamān
Instrumentalnavamena navamābhyām navamaiḥ navamebhiḥ
Dativenavamāya navamābhyām navamebhyaḥ
Ablativenavamāt navamābhyām navamebhyaḥ
Genitivenavamasya navamayoḥ navamānām
Locativenavame navamayoḥ navameṣu

Compound navama -

Adverb -navamam -navamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria