Declension table of ?navamaṇimālā

Deva

FeminineSingularDualPlural
Nominativenavamaṇimālā navamaṇimāle navamaṇimālāḥ
Vocativenavamaṇimāle navamaṇimāle navamaṇimālāḥ
Accusativenavamaṇimālām navamaṇimāle navamaṇimālāḥ
Instrumentalnavamaṇimālayā navamaṇimālābhyām navamaṇimālābhiḥ
Dativenavamaṇimālāyai navamaṇimālābhyām navamaṇimālābhyaḥ
Ablativenavamaṇimālāyāḥ navamaṇimālābhyām navamaṇimālābhyaḥ
Genitivenavamaṇimālāyāḥ navamaṇimālayoḥ navamaṇimālānām
Locativenavamaṇimālāyām navamaṇimālayoḥ navamaṇimālāsu

Adverb -navamaṇimālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria