सुबन्तावली नवकर्मिक

Roma

पुमान्एकद्विबहु
प्रथमानवकर्मिकः नवकर्मिकौ नवकर्मिकाः
सम्बोधनम्नवकर्मिक नवकर्मिकौ नवकर्मिकाः
द्वितीयानवकर्मिकम् नवकर्मिकौ नवकर्मिकान्
तृतीयानवकर्मिकेण नवकर्मिकाभ्याम् नवकर्मिकैः नवकर्मिकेभिः
चतुर्थीनवकर्मिकाय नवकर्मिकाभ्याम् नवकर्मिकेभ्यः
पञ्चमीनवकर्मिकात् नवकर्मिकाभ्याम् नवकर्मिकेभ्यः
षष्ठीनवकर्मिकस्य नवकर्मिकयोः नवकर्मिकाणाम्
सप्तमीनवकर्मिके नवकर्मिकयोः नवकर्मिकेषु

समास नवकर्मिक

अव्यय ॰नवकर्मिकम् ॰नवकर्मिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria