सुबन्तावली नवकलेवर

Roma

पुमान्एकद्विबहु
प्रथमानवकलेवरः नवकलेवरौ नवकलेवराः
सम्बोधनम्नवकलेवर नवकलेवरौ नवकलेवराः
द्वितीयानवकलेवरम् नवकलेवरौ नवकलेवरान्
तृतीयानवकलेवरेण नवकलेवराभ्याम् नवकलेवरैः नवकलेवरेभिः
चतुर्थीनवकलेवराय नवकलेवराभ्याम् नवकलेवरेभ्यः
पञ्चमीनवकलेवरात् नवकलेवराभ्याम् नवकलेवरेभ्यः
षष्ठीनवकलेवरस्य नवकलेवरयोः नवकलेवराणाम्
सप्तमीनवकलेवरे नवकलेवरयोः नवकलेवरेषु

समास नवकलेवर

अव्यय ॰नवकलेवरम् ॰नवकलेवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria