सुबन्तावली ?नवकालिका

Roma

स्त्रीएकद्विबहु
प्रथमानवकालिका नवकालिके नवकालिकाः
सम्बोधनम्नवकालिके नवकालिके नवकालिकाः
द्वितीयानवकालिकाम् नवकालिके नवकालिकाः
तृतीयानवकालिकया नवकालिकाभ्याम् नवकालिकाभिः
चतुर्थीनवकालिकायै नवकालिकाभ्याम् नवकालिकाभ्यः
पञ्चमीनवकालिकायाः नवकालिकाभ्याम् नवकालिकाभ्यः
षष्ठीनवकालिकायाः नवकालिकयोः नवकालिकानाम्
सप्तमीनवकालिकायाम् नवकालिकयोः नवकालिकासु

अव्यय ॰नवकालिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria