Declension table of ?navajvarebhasiṃha

Deva

MasculineSingularDualPlural
Nominativenavajvarebhasiṃhaḥ navajvarebhasiṃhau navajvarebhasiṃhāḥ
Vocativenavajvarebhasiṃha navajvarebhasiṃhau navajvarebhasiṃhāḥ
Accusativenavajvarebhasiṃham navajvarebhasiṃhau navajvarebhasiṃhān
Instrumentalnavajvarebhasiṃhena navajvarebhasiṃhābhyām navajvarebhasiṃhaiḥ navajvarebhasiṃhebhiḥ
Dativenavajvarebhasiṃhāya navajvarebhasiṃhābhyām navajvarebhasiṃhebhyaḥ
Ablativenavajvarebhasiṃhāt navajvarebhasiṃhābhyām navajvarebhasiṃhebhyaḥ
Genitivenavajvarebhasiṃhasya navajvarebhasiṃhayoḥ navajvarebhasiṃhānām
Locativenavajvarebhasiṃhe navajvarebhasiṃhayoḥ navajvarebhasiṃheṣu

Compound navajvarebhasiṃha -

Adverb -navajvarebhasiṃham -navajvarebhasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria