Declension table of ?navajalamayī

Deva

FeminineSingularDualPlural
Nominativenavajalamayī navajalamayyau navajalamayyaḥ
Vocativenavajalamayi navajalamayyau navajalamayyaḥ
Accusativenavajalamayīm navajalamayyau navajalamayīḥ
Instrumentalnavajalamayyā navajalamayībhyām navajalamayībhiḥ
Dativenavajalamayyai navajalamayībhyām navajalamayībhyaḥ
Ablativenavajalamayyāḥ navajalamayībhyām navajalamayībhyaḥ
Genitivenavajalamayyāḥ navajalamayyoḥ navajalamayīnām
Locativenavajalamayyām navajalamayyoḥ navajalamayīṣu

Compound navajalamayi - navajalamayī -

Adverb -navajalamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria