Declension table of ?navajāta

Deva

NeuterSingularDualPlural
Nominativenavajātam navajāte navajātāni
Vocativenavajāta navajāte navajātāni
Accusativenavajātam navajāte navajātāni
Instrumentalnavajātena navajātābhyām navajātaiḥ
Dativenavajātāya navajātābhyām navajātebhyaḥ
Ablativenavajātāt navajātābhyām navajātebhyaḥ
Genitivenavajātasya navajātayoḥ navajātānām
Locativenavajāte navajātayoḥ navajāteṣu

Compound navajāta -

Adverb -navajātam -navajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria