सुबन्तावली ?नवज

Roma

पुमान्एकद्विबहु
प्रथमानवजः नवजौ नवजाः
सम्बोधनम्नवज नवजौ नवजाः
द्वितीयानवजम् नवजौ नवजान्
तृतीयानवजेन नवजाभ्याम् नवजैः नवजेभिः
चतुर्थीनवजाय नवजाभ्याम् नवजेभ्यः
पञ्चमीनवजात् नवजाभ्याम् नवजेभ्यः
षष्ठीनवजस्य नवजयोः नवजानाम्
सप्तमीनवजे नवजयोः नवजेषु

समास नवज

अव्यय ॰नवजम् ॰नवजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria