सुबन्तावली ?नवहस्त

Roma

पुमान्एकद्विबहु
प्रथमानवहस्तः नवहस्तौ नवहस्ताः
सम्बोधनम्नवहस्त नवहस्तौ नवहस्ताः
द्वितीयानवहस्तम् नवहस्तौ नवहस्तान्
तृतीयानवहस्तेन नवहस्ताभ्याम् नवहस्तैः नवहस्तेभिः
चतुर्थीनवहस्ताय नवहस्ताभ्याम् नवहस्तेभ्यः
पञ्चमीनवहस्तात् नवहस्ताभ्याम् नवहस्तेभ्यः
षष्ठीनवहस्तस्य नवहस्तयोः नवहस्तानाम्
सप्तमीनवहस्ते नवहस्तयोः नवहस्तेषु

समास नवहस्त

अव्यय ॰नवहस्तम् ॰नवहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria