सुबन्तावली ?नवग्वा

Roma

स्त्रीएकद्विबहु
प्रथमानवग्वा नवग्वे नवग्वाः
सम्बोधनम्नवग्वे नवग्वे नवग्वाः
द्वितीयानवग्वाम् नवग्वे नवग्वाः
तृतीयानवग्वया नवग्वाभ्याम् नवग्वाभिः
चतुर्थीनवग्वायै नवग्वाभ्याम् नवग्वाभ्यः
पञ्चमीनवग्वायाः नवग्वाभ्याम् नवग्वाभ्यः
षष्ठीनवग्वायाः नवग्वयोः नवग्वानाम्
सप्तमीनवग्वायाम् नवग्वयोः नवग्वासु

अव्यय ॰नवग्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria