Declension table of ?navagrahavidhāna

Deva

NeuterSingularDualPlural
Nominativenavagrahavidhānam navagrahavidhāne navagrahavidhānāni
Vocativenavagrahavidhāna navagrahavidhāne navagrahavidhānāni
Accusativenavagrahavidhānam navagrahavidhāne navagrahavidhānāni
Instrumentalnavagrahavidhānena navagrahavidhānābhyām navagrahavidhānaiḥ
Dativenavagrahavidhānāya navagrahavidhānābhyām navagrahavidhānebhyaḥ
Ablativenavagrahavidhānāt navagrahavidhānābhyām navagrahavidhānebhyaḥ
Genitivenavagrahavidhānasya navagrahavidhānayoḥ navagrahavidhānānām
Locativenavagrahavidhāne navagrahavidhānayoḥ navagrahavidhāneṣu

Compound navagrahavidhāna -

Adverb -navagrahavidhānam -navagrahavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria