Declension table of ?navagrahasthāpana

Deva

NeuterSingularDualPlural
Nominativenavagrahasthāpanam navagrahasthāpane navagrahasthāpanāni
Vocativenavagrahasthāpana navagrahasthāpane navagrahasthāpanāni
Accusativenavagrahasthāpanam navagrahasthāpane navagrahasthāpanāni
Instrumentalnavagrahasthāpanena navagrahasthāpanābhyām navagrahasthāpanaiḥ
Dativenavagrahasthāpanāya navagrahasthāpanābhyām navagrahasthāpanebhyaḥ
Ablativenavagrahasthāpanāt navagrahasthāpanābhyām navagrahasthāpanebhyaḥ
Genitivenavagrahasthāpanasya navagrahasthāpanayoḥ navagrahasthāpanānām
Locativenavagrahasthāpane navagrahasthāpanayoḥ navagrahasthāpaneṣu

Compound navagrahasthāpana -

Adverb -navagrahasthāpanam -navagrahasthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria