Declension table of ?navagrahapūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativenavagrahapūjāpaddhatiḥ navagrahapūjāpaddhatī navagrahapūjāpaddhatayaḥ
Vocativenavagrahapūjāpaddhate navagrahapūjāpaddhatī navagrahapūjāpaddhatayaḥ
Accusativenavagrahapūjāpaddhatim navagrahapūjāpaddhatī navagrahapūjāpaddhatīḥ
Instrumentalnavagrahapūjāpaddhatyā navagrahapūjāpaddhatibhyām navagrahapūjāpaddhatibhiḥ
Dativenavagrahapūjāpaddhatyai navagrahapūjāpaddhataye navagrahapūjāpaddhatibhyām navagrahapūjāpaddhatibhyaḥ
Ablativenavagrahapūjāpaddhatyāḥ navagrahapūjāpaddhateḥ navagrahapūjāpaddhatibhyām navagrahapūjāpaddhatibhyaḥ
Genitivenavagrahapūjāpaddhatyāḥ navagrahapūjāpaddhateḥ navagrahapūjāpaddhatyoḥ navagrahapūjāpaddhatīnām
Locativenavagrahapūjāpaddhatyām navagrahapūjāpaddhatau navagrahapūjāpaddhatyoḥ navagrahapūjāpaddhatiṣu

Compound navagrahapūjāpaddhati -

Adverb -navagrahapūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria