सुबन्तावली ?नवग्रहमख

Roma

पुमान्एकद्विबहु
प्रथमानवग्रहमखः नवग्रहमखौ नवग्रहमखाः
सम्बोधनम्नवग्रहमख नवग्रहमखौ नवग्रहमखाः
द्वितीयानवग्रहमखम् नवग्रहमखौ नवग्रहमखान्
तृतीयानवग्रहमखेण नवग्रहमखाभ्याम् नवग्रहमखैः नवग्रहमखेभिः
चतुर्थीनवग्रहमखाय नवग्रहमखाभ्याम् नवग्रहमखेभ्यः
पञ्चमीनवग्रहमखात् नवग्रहमखाभ्याम् नवग्रहमखेभ्यः
षष्ठीनवग्रहमखस्य नवग्रहमखयोः नवग्रहमखाणाम्
सप्तमीनवग्रहमखे नवग्रहमखयोः नवग्रहमखेषु

समास नवग्रहमख

अव्यय ॰नवग्रहमखम् ॰नवग्रहमखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria