Declension table of ?navagrahakavaca

Deva

MasculineSingularDualPlural
Nominativenavagrahakavacaḥ navagrahakavacau navagrahakavacāḥ
Vocativenavagrahakavaca navagrahakavacau navagrahakavacāḥ
Accusativenavagrahakavacam navagrahakavacau navagrahakavacān
Instrumentalnavagrahakavacena navagrahakavacābhyām navagrahakavacaiḥ navagrahakavacebhiḥ
Dativenavagrahakavacāya navagrahakavacābhyām navagrahakavacebhyaḥ
Ablativenavagrahakavacāt navagrahakavacābhyām navagrahakavacebhyaḥ
Genitivenavagrahakavacasya navagrahakavacayoḥ navagrahakavacānām
Locativenavagrahakavace navagrahakavacayoḥ navagrahakavaceṣu

Compound navagrahakavaca -

Adverb -navagrahakavacam -navagrahakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria