Declension table of navagrahagaṇitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | navagrahagaṇitam | navagrahagaṇite | navagrahagaṇitāni |
Vocative | navagrahagaṇita | navagrahagaṇite | navagrahagaṇitāni |
Accusative | navagrahagaṇitam | navagrahagaṇite | navagrahagaṇitāni |
Instrumental | navagrahagaṇitena | navagrahagaṇitābhyām | navagrahagaṇitaiḥ |
Dative | navagrahagaṇitāya | navagrahagaṇitābhyām | navagrahagaṇitebhyaḥ |
Ablative | navagrahagaṇitāt | navagrahagaṇitābhyām | navagrahagaṇitebhyaḥ |
Genitive | navagrahagaṇitasya | navagrahagaṇitayoḥ | navagrahagaṇitānām |
Locative | navagrahagaṇite | navagrahagaṇitayoḥ | navagrahagaṇiteṣu |