Declension table of ?navagrahadhyāna

Deva

NeuterSingularDualPlural
Nominativenavagrahadhyānam navagrahadhyāne navagrahadhyānāni
Vocativenavagrahadhyāna navagrahadhyāne navagrahadhyānāni
Accusativenavagrahadhyānam navagrahadhyāne navagrahadhyānāni
Instrumentalnavagrahadhyānena navagrahadhyānābhyām navagrahadhyānaiḥ
Dativenavagrahadhyānāya navagrahadhyānābhyām navagrahadhyānebhyaḥ
Ablativenavagrahadhyānāt navagrahadhyānābhyām navagrahadhyānebhyaḥ
Genitivenavagrahadhyānasya navagrahadhyānayoḥ navagrahadhyānānām
Locativenavagrahadhyāne navagrahadhyānayoḥ navagrahadhyāneṣu

Compound navagrahadhyāna -

Adverb -navagrahadhyānam -navagrahadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria