Declension table of ?navagrahadaśālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativenavagrahadaśālakṣaṇam navagrahadaśālakṣaṇe navagrahadaśālakṣaṇāni
Vocativenavagrahadaśālakṣaṇa navagrahadaśālakṣaṇe navagrahadaśālakṣaṇāni
Accusativenavagrahadaśālakṣaṇam navagrahadaśālakṣaṇe navagrahadaśālakṣaṇāni
Instrumentalnavagrahadaśālakṣaṇena navagrahadaśālakṣaṇābhyām navagrahadaśālakṣaṇaiḥ
Dativenavagrahadaśālakṣaṇāya navagrahadaśālakṣaṇābhyām navagrahadaśālakṣaṇebhyaḥ
Ablativenavagrahadaśālakṣaṇāt navagrahadaśālakṣaṇābhyām navagrahadaśālakṣaṇebhyaḥ
Genitivenavagrahadaśālakṣaṇasya navagrahadaśālakṣaṇayoḥ navagrahadaśālakṣaṇānām
Locativenavagrahadaśālakṣaṇe navagrahadaśālakṣaṇayoḥ navagrahadaśālakṣaṇeṣu

Compound navagrahadaśālakṣaṇa -

Adverb -navagrahadaśālakṣaṇam -navagrahadaśālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria