Declension table of navagrahānayanakoṣṭhakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | navagrahānayanakoṣṭhakam | navagrahānayanakoṣṭhake | navagrahānayanakoṣṭhakāni |
Vocative | navagrahānayanakoṣṭhaka | navagrahānayanakoṣṭhake | navagrahānayanakoṣṭhakāni |
Accusative | navagrahānayanakoṣṭhakam | navagrahānayanakoṣṭhake | navagrahānayanakoṣṭhakāni |
Instrumental | navagrahānayanakoṣṭhakena | navagrahānayanakoṣṭhakābhyām | navagrahānayanakoṣṭhakaiḥ |
Dative | navagrahānayanakoṣṭhakāya | navagrahānayanakoṣṭhakābhyām | navagrahānayanakoṣṭhakebhyaḥ |
Ablative | navagrahānayanakoṣṭhakāt | navagrahānayanakoṣṭhakābhyām | navagrahānayanakoṣṭhakebhyaḥ |
Genitive | navagrahānayanakoṣṭhakasya | navagrahānayanakoṣṭhakayoḥ | navagrahānayanakoṣṭhakānām |
Locative | navagrahānayanakoṣṭhake | navagrahānayanakoṣṭhakayoḥ | navagrahānayanakoṣṭhakeṣu |