Declension table of ?navagrahānayanakoṣṭhaka

Deva

NeuterSingularDualPlural
Nominativenavagrahānayanakoṣṭhakam navagrahānayanakoṣṭhake navagrahānayanakoṣṭhakāni
Vocativenavagrahānayanakoṣṭhaka navagrahānayanakoṣṭhake navagrahānayanakoṣṭhakāni
Accusativenavagrahānayanakoṣṭhakam navagrahānayanakoṣṭhake navagrahānayanakoṣṭhakāni
Instrumentalnavagrahānayanakoṣṭhakena navagrahānayanakoṣṭhakābhyām navagrahānayanakoṣṭhakaiḥ
Dativenavagrahānayanakoṣṭhakāya navagrahānayanakoṣṭhakābhyām navagrahānayanakoṣṭhakebhyaḥ
Ablativenavagrahānayanakoṣṭhakāt navagrahānayanakoṣṭhakābhyām navagrahānayanakoṣṭhakebhyaḥ
Genitivenavagrahānayanakoṣṭhakasya navagrahānayanakoṣṭhakayoḥ navagrahānayanakoṣṭhakānām
Locativenavagrahānayanakoṣṭhake navagrahānayanakoṣṭhakayoḥ navagrahānayanakoṣṭhakeṣu

Compound navagrahānayanakoṣṭhaka -

Adverb -navagrahānayanakoṣṭhakam -navagrahānayanakoṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria