सुबन्तावली ?नवगत्

Roma

पुमान्एकद्विबहु
प्रथमानवगन् नवगन्तौ नवगन्तः
सम्बोधनम्नवगन् नवगन्तौ नवगन्तः
द्वितीयानवगन्तम् नवगन्तौ नवगतः
तृतीयानवगता नवगद्भ्याम् नवगद्भिः
चतुर्थीनवगते नवगद्भ्याम् नवगद्भ्यः
पञ्चमीनवगतः नवगद्भ्याम् नवगद्भ्यः
षष्ठीनवगतः नवगतोः नवगताम्
सप्तमीनवगति नवगतोः नवगत्सु

समास नवगत्

अव्यय ॰नवगन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria