Declension table of navadvāra

Deva

NeuterSingularDualPlural
Nominativenavadvāram navadvāre navadvārāṇi
Vocativenavadvāra navadvāre navadvārāṇi
Accusativenavadvāram navadvāre navadvārāṇi
Instrumentalnavadvāreṇa navadvārābhyām navadvāraiḥ
Dativenavadvārāya navadvārābhyām navadvārebhyaḥ
Ablativenavadvārāt navadvārābhyām navadvārebhyaḥ
Genitivenavadvārasya navadvārayoḥ navadvārāṇām
Locativenavadvāre navadvārayoḥ navadvāreṣu

Compound navadvāra -

Adverb -navadvāram -navadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria