Declension table of navadaśan

Deva

MasculineSingularDualPlural
Nominativenavadaśā navadaśānau navadaśānaḥ
Vocativenavadaśan navadaśānau navadaśānaḥ
Accusativenavadaśānam navadaśānau navadaśnaḥ
Instrumentalnavadaśnā navadaśabhyām navadaśabhiḥ
Dativenavadaśne navadaśabhyām navadaśabhyaḥ
Ablativenavadaśnaḥ navadaśabhyām navadaśabhyaḥ
Genitivenavadaśnaḥ navadaśnoḥ navadaśnām
Locativenavadaśni navadaśani navadaśnoḥ navadaśasu

Compound navadaśa -

Adverb -navadaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria