Declension table of ?navacchātra

Deva

MasculineSingularDualPlural
Nominativenavacchātraḥ navacchātrau navacchātrāḥ
Vocativenavacchātra navacchātrau navacchātrāḥ
Accusativenavacchātram navacchātrau navacchātrān
Instrumentalnavacchātreṇa navacchātrābhyām navacchātraiḥ navacchātrebhiḥ
Dativenavacchātrāya navacchātrābhyām navacchātrebhyaḥ
Ablativenavacchātrāt navacchātrābhyām navacchātrebhyaḥ
Genitivenavacchātrasya navacchātrayoḥ navacchātrāṇām
Locativenavacchātre navacchātrayoḥ navacchātreṣu

Compound navacchātra -

Adverb -navacchātram -navacchātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria