Declension table of navacatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativenavacatvāriṃśat navacatvāriṃśatau navacatvāriṃśataḥ
Vocativenavacatvāriṃśat navacatvāriṃśatau navacatvāriṃśataḥ
Accusativenavacatvāriṃśatam navacatvāriṃśatau navacatvāriṃśataḥ
Instrumentalnavacatvāriṃśatā navacatvāriṃśadbhyām navacatvāriṃśadbhiḥ
Dativenavacatvāriṃśate navacatvāriṃśadbhyām navacatvāriṃśadbhyaḥ
Ablativenavacatvāriṃśataḥ navacatvāriṃśadbhyām navacatvāriṃśadbhyaḥ
Genitivenavacatvāriṃśataḥ navacatvāriṃśatoḥ navacatvāriṃśatām
Locativenavacatvāriṃśati navacatvāriṃśatoḥ navacatvāriṃśatsu

Compound navacatvāriṃśat -

Adverb -navacatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria