Declension table of navacatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativenavacatvāriṃśaḥ navacatvāriṃśau navacatvāriṃśāḥ
Vocativenavacatvāriṃśa navacatvāriṃśau navacatvāriṃśāḥ
Accusativenavacatvāriṃśam navacatvāriṃśau navacatvāriṃśān
Instrumentalnavacatvāriṃśena navacatvāriṃśābhyām navacatvāriṃśaiḥ navacatvāriṃśebhiḥ
Dativenavacatvāriṃśāya navacatvāriṃśābhyām navacatvāriṃśebhyaḥ
Ablativenavacatvāriṃśāt navacatvāriṃśābhyām navacatvāriṃśebhyaḥ
Genitivenavacatvāriṃśasya navacatvāriṃśayoḥ navacatvāriṃśānām
Locativenavacatvāriṃśe navacatvāriṃśayoḥ navacatvāriṃśeṣu

Compound navacatvāriṃśa -

Adverb -navacatvāriṃśam -navacatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria