सुबन्तावली ?नवभाग

Roma

पुमान्एकद्विबहु
प्रथमानवभागः नवभागौ नवभागाः
सम्बोधनम्नवभाग नवभागौ नवभागाः
द्वितीयानवभागम् नवभागौ नवभागान्
तृतीयानवभागेन नवभागाभ्याम् नवभागैः नवभागेभिः
चतुर्थीनवभागाय नवभागाभ्याम् नवभागेभ्यः
पञ्चमीनवभागात् नवभागाभ्याम् नवभागेभ्यः
षष्ठीनवभागस्य नवभागयोः नवभागानाम्
सप्तमीनवभागे नवभागयोः नवभागेषु

समास नवभाग

अव्यय ॰नवभागम् ॰नवभागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria