Declension table of navabaddha

Deva

MasculineSingularDualPlural
Nominativenavabaddhaḥ navabaddhau navabaddhāḥ
Vocativenavabaddha navabaddhau navabaddhāḥ
Accusativenavabaddham navabaddhau navabaddhān
Instrumentalnavabaddhena navabaddhābhyām navabaddhaiḥ navabaddhebhiḥ
Dativenavabaddhāya navabaddhābhyām navabaddhebhyaḥ
Ablativenavabaddhāt navabaddhābhyām navabaddhebhyaḥ
Genitivenavabaddhasya navabaddhayoḥ navabaddhānām
Locativenavabaddhe navabaddhayoḥ navabaddheṣu

Compound navabaddha -

Adverb -navabaddham -navabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria