Declension table of ?navāśrakuṇḍa

Deva

NeuterSingularDualPlural
Nominativenavāśrakuṇḍam navāśrakuṇḍe navāśrakuṇḍāni
Vocativenavāśrakuṇḍa navāśrakuṇḍe navāśrakuṇḍāni
Accusativenavāśrakuṇḍam navāśrakuṇḍe navāśrakuṇḍāni
Instrumentalnavāśrakuṇḍena navāśrakuṇḍābhyām navāśrakuṇḍaiḥ
Dativenavāśrakuṇḍāya navāśrakuṇḍābhyām navāśrakuṇḍebhyaḥ
Ablativenavāśrakuṇḍāt navāśrakuṇḍābhyām navāśrakuṇḍebhyaḥ
Genitivenavāśrakuṇḍasya navāśrakuṇḍayoḥ navāśrakuṇḍānām
Locativenavāśrakuṇḍe navāśrakuṇḍayoḥ navāśrakuṇḍeṣu

Compound navāśrakuṇḍa -

Adverb -navāśrakuṇḍam -navāśrakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria