Declension table of navāśīti

Deva

FeminineSingularDualPlural
Nominativenavāśītiḥ navāśītī navāśītayaḥ
Vocativenavāśīte navāśītī navāśītayaḥ
Accusativenavāśītim navāśītī navāśītīḥ
Instrumentalnavāśītyā navāśītibhyām navāśītibhiḥ
Dativenavāśītyai navāśītaye navāśītibhyām navāśītibhyaḥ
Ablativenavāśītyāḥ navāśīteḥ navāśītibhyām navāśītibhyaḥ
Genitivenavāśītyāḥ navāśīteḥ navāśītyoḥ navāśītīnām
Locativenavāśītyām navāśītau navāśītyoḥ navāśītiṣu

Compound navāśīti -

Adverb -navāśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria