Declension table of ?navānnavidhi

Deva

MasculineSingularDualPlural
Nominativenavānnavidhiḥ navānnavidhī navānnavidhayaḥ
Vocativenavānnavidhe navānnavidhī navānnavidhayaḥ
Accusativenavānnavidhim navānnavidhī navānnavidhīn
Instrumentalnavānnavidhinā navānnavidhibhyām navānnavidhibhiḥ
Dativenavānnavidhaye navānnavidhibhyām navānnavidhibhyaḥ
Ablativenavānnavidheḥ navānnavidhibhyām navānnavidhibhyaḥ
Genitivenavānnavidheḥ navānnavidhyoḥ navānnavidhīnām
Locativenavānnavidhau navānnavidhyoḥ navānnavidhiṣu

Compound navānnavidhi -

Adverb -navānnavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria