सुबन्तावली नवान्नस्थालीपाकमन्त्रRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नवान्नस्थालीपाकमन्त्रः | नवान्नस्थालीपाकमन्त्रौ | नवान्नस्थालीपाकमन्त्राः |
सम्बोधनम् | नवान्नस्थालीपाकमन्त्र | नवान्नस्थालीपाकमन्त्रौ | नवान्नस्थालीपाकमन्त्राः |
द्वितीया | नवान्नस्थालीपाकमन्त्रम् | नवान्नस्थालीपाकमन्त्रौ | नवान्नस्थालीपाकमन्त्रान् |
तृतीया | नवान्नस्थालीपाकमन्त्रेण | नवान्नस्थालीपाकमन्त्राभ्याम् | नवान्नस्थालीपाकमन्त्रैः |
चतुर्थी | नवान्नस्थालीपाकमन्त्राय | नवान्नस्थालीपाकमन्त्राभ्याम् | नवान्नस्थालीपाकमन्त्रेभ्यः |
पञ्चमी | नवान्नस्थालीपाकमन्त्रात् | नवान्नस्थालीपाकमन्त्राभ्याम् | नवान्नस्थालीपाकमन्त्रेभ्यः |
षष्ठी | नवान्नस्थालीपाकमन्त्रस्य | नवान्नस्थालीपाकमन्त्रयोः | नवान्नस्थालीपाकमन्त्राणाम् |
सप्तमी | नवान्नस्थालीपाकमन्त्रे | नवान्नस्थालीपाकमन्त्रयोः | नवान्नस्थालीपाकमन्त्रेषु |